A 403-26 Candronmūlana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/26
Title: Candronmūlana
Dimensions: 35.1 x 13.8 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/2
Remarks:


Reel No. A 403-26 Inventory No. 14742

Title Candronmīlana

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.1 x 13.8 cm

Folios 25

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title candro and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/2

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

namaskṛtyaṃ (!) ca heraṃbaṃ viśvarūpaṃ trilocanaṃ ||

brahmaviṣṇuśivaṃ śakraṃ śabdarūpaṃ sarasvatiṃ 1 (!)

svarasaṃkhyāgaṇāḥ sarve (2) anilaḥ sūryacaṃdramāḥ ||

pṛthvyādipaṃcabhūtāni surān mahiṣamarddinī (!) 2

saptārddhapīṭhadevyaś ca catuṣaṣṭīś ca yoginī (!) ||

namaskṛtya ma(3)yā sarvaṃ darśanād gurubhāṣitaṃ 3

yāmalaṃ brahmarudrasya viśṇor yāmalam eva ca

umāyā yāmalaṃ (!) jñānaṃ saptamaṃ buddhayāmalaṃ 4 (fol. 1v1–3)

End

athātaḥ salyodhyaraprakaraṇam (!)

athātaḥ saṃpravakṣyāmi cauraprakaraṇaṃ śubhaṃ

yena vijñānamātreṇa camatkāro bhavan (!) māhān 1

maṃdiraṃ ca yadā dṛṣṭaṃ kṣitād ūrddhvamadhyasthitaṃ (!)

a(1)rthaṃ tu taskarair nītaṃ catarbhedam (!) udāhṛtaṃ 2

saṃyukte ca gṛhe dravye māliṃge (!) naṣṭam eva ca

dhūme-(fol. 25r10–25v1)

«Sub-colophon:»

iti śalyoddhyaraprakaraṇam (fol. 25r10)

Microfilm Details

Reel No. A 403/26

Date of Filming 24-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r, 19v–20r,

Catalogued by MS

Date 18-12-2006

Bibliography